होलिकोत्सव: | संस्कृत में होली पर निबंध | होली पर लेख
हमने यहां होलिकोत्सव: पर संस्कृत में निबंध बताया गया है। संस्कृत में होलिकोत्सव: पर निबंध में सरल भाषा में लिखा गया है जिसे हर विद्यार्थी को आसानी से समझ में आ सकेगा। इस निबंध को अपनी नोटबुक में में लिखकर याद कर दे जिसे आने वाली परीक्षा में आप अच्छे अंक प्राप्त कर सकें।
भारतदेशे अनेके उत्सवाः भवन्ति। तेषु होलिकोत्सव: एक: प्रमुखः उत्सवः अस्ति। एष: हिन्दूनां प्रधानोत्सवः अस्ति। अयं फाल्गुनमासस्य पूर्णिमायां तिथौ मन्यते। प्रथमे दिवसे रात्रौ होलिकादाहः भवति। द्वितीये दिने जनाः परस्परम् अबीर गुलालादीनि प्रक्षिपन्ति । अस्मिन् दिने गृहे गृहे विविधाः पाकाः पच्यन्ते। पौराणिककथानुसारेण होलिका प्रहलादम् आदाय अग्नौ अतिष्ठत्। ईश्वरेच्छया सा. क्षणेन भस्मसात् अभवत्। प्रह्लादः तु सुरक्षितः एव अतिष्ठत्।
होली पर संस्कृत में निबंध
- भारतदेशे अनेके उत्सवाः भवन्ति।
- तेषु होलिकोत्सव: एक: प्रमुखः उत्सवः अस्ति।
- एष: हिन्दूनां प्रधानोत्सवः अस्ति।
- अयं फाल्गुनमासस्य पूर्णिमायां तिथौ मन्यते।
- प्रथमे दिवसे रात्रौ होलिकादाहः भवति।
- द्वितीये दिने जनाः परस्परम् अबीर गुलालादीनि प्रक्षिपन्ति ।
- अस्मिन् दिने गृहे गृहे विविधाः पाकाः पच्यन्ते।
- पौराणिककथानुसारेण होलिका प्रहलादम् आदाय अग्नौ अतिष्ठत्।
- ईश्वरेच्छया सा. क्षणेन भस्मसात् अभवत्। प्रह्लादः तु सुरक्षितः एव अतिष्ठत्।
हिन्दी मे होली निबंध की 10 लाइन
भारत में बहुत सारे त्यौहार हैं। होली उनमें से एक प्रमुख त्योहार है। यह हिंदुओं का प्रमुख त्योहार है. यह फाल्गुन माह की पूर्णिमा तिथि को मनाया जाता है। पहले दिन रात में होलिका दहन किया जाता है। दूसरे दिन लोग एक-दूसरे पर अबीर, गुलाल और अन्य वस्तुएँ फेंकते हैं। इस दिन घरों में तरह-तरह के पकवान बनाए जाते हैं। पौराणिक कथा के अनुसार होलिका प्रह्लाद को लेकर अग्नि में खड़ी हो गई। भगवान की इच्छा से, वह। देखते ही देखते वह जलकर राख हो गया। हालाँकि, प्रह्लाद सुरक्षित रहा।