रक्षाबन्धनम् पर संस्कृत निबंध | संस्कृत में रक्षाबंधन पर निबंध | रक्षाबंधन पर निबंध संस्कृत में
हमने यहां रक्षाबन्धनम् पर संस्कृत निबंध बताया गया है। संस्कृत में रक्षाबन्धनम् पर निबंध में सरल भाषा में लिखा गया है जिसे हर विद्यार्थी को आसानी से समझ में आ सकेगा। इस निबंध को अपनी नोटबुक में में लिखकर याद कर दे जिसे आने वाली परीक्षा में आप अच्छे अंक प्राप्त कर सकें।
रक्षाबन्धनं हिन्दूनां प्रधानमहोत्सवः अस्ति । अयं ब्राह्मणानां प्रमुखः उत्सवः अस्ति। एषः महोत्सवः श्रावणमासस्य पूर्णिमायां मन्यते । अस्मिन् दिने हिन्दुजनाः रक्षासूत्रं बध्नन्ति । वस्तुतः रक्षाबन्धनं रक्षायाः एव प्रतीकम् अस्ति । भगिन्यः भ्रातृगृहं गत्वा तेषाम् दक्षिणे हस्ते रक्षासूत्रंबध्नन्ति । भ्रातरः भगिनीभ्यः यथाशक्तिः दक्षिणां यच्छन्ति। अयम् उत्सवः भ्रातृभगिन्योः एव अस्ति। एतत् रक्षासूत्रं परस्परप्रेम्णः एकतायाः च सूचकम् अस्ति । वयं रक्षासूत्रस्य महत्त्वं ज्ञात्वा एकतायाः सूत्रे बद्धाः भवेम ।
रक्षाबन्धनम् पर हिंदी निबंध
रक्षाबंधन हिंदुओं का प्रमुख त्योहार है। यह ब्राह्मणों का प्रमुख त्यौहार है। यह त्यौहार श्रावण मास की पूर्णिमा को मनाया जाता है। इस दिन हिंदू रक्षा सूत्र बांधते हैं। वस्तुतः रक्षाबंधन रक्षा का प्रतीक है। बहनें अपने भाई के घर जाती हैं और उनके दाहिने हाथ पर रक्षा सूत्र बांधती हैं। भाई अपनी बहनों को यथाशक्ति दान देते हैं। यह त्यौहार भाई-बहनों के लिए है। यह रक्षा सूत्र आपसी प्रेम और एकता का प्रतीक है। हम रक्षा सूत्र के महत्व को पहचानते हैं और एकता के सूत्र में बंधे हैं।
रक्षाबन्धनम् पर 10 लाइन संस्कृत निबंध
रक्षाबन्धनं हिन्दूनां प्रधानमहोत्सवः अस्ति ।
अयं ब्राह्मणानां प्रमुखः उत्सवः अस्ति।
एषः महोत्सवः श्रावणमासस्य पूर्णिमायां मन्यते ।
अस्मिन् दिने हिन्दुजनाः रक्षासूत्रं बध्नन्ति ।
वस्तुतः रक्षाबन्धनं रक्षायाः एव प्रतीकम् अस्ति ।
भगिन्यः भ्रातृगृहं गत्वा तेषाम् दक्षिणे हस्ते रक्षासूत्रंबध्नन्ति ।
भ्रातरः भगिनीभ्यः यथाशक्तिः दक्षिणां यच्छन्ति।
अयम् उत्सवः भ्रातृभगिन्योः एव अस्ति।
एतत् रक्षासूत्रं परस्परप्रेम्णः एकतायाः च सूचकम् अस्ति ।
वयं रक्षासूत्रस्य महत्त्वं ज्ञात्वा एकतायाः सूत्रे बद्धाः भवेम ।