विद्या पर 5 लाइन निबंध संस्कृत में | विद्या महत्वम्| संस्कृत में निबंध विद्या महत्वम् पर
विद्या पर निबंध प्रिय विद्यार्थियों आप हम आपको विद्या महत्वम् पर संस्कृत में निबंध कैसे लिखें। इस विषय पर आपको सरल भाषा में संस्कृत का कोई भी निबंध लिखना सिखाने वाले हैं। आपको विद्या पर संस्कृत में निचे निबंध लिखा हुआ है , उसे पढ़कर याद कर लें।
विद्या प्रधानं धनम् अस्ति । पुण्यं, पापम् इति ज्ञानं विद्यया एव भवति । स्वकर्तव्यज्ञानम् अपि विद्यया एव भवति । विद्या मनुष्याय विनयं ददाति । विनयात् मानवः पात्रतां याति। पात्रत्वात् च मनुष्यः धनं प्राप्नोति । विद्या मनुष्यस्य सुन्दरं रूपम् अस्ति । विद्यारहितः पुरुषः साक्षात् पशुः एव भवति । विद्या दानेन वर्धते संचयेन च नश्यति । अतः विद्या अपूर्वं श्रेष्ठं च धनम् अस्ति ।
विद्या महत्वम् पर 10 लाइन में निबंध
- विद्या प्रधानं धनम् अस्ति ।
- पुण्यं, पापम् इति ज्ञानं विद्यया एव भवति ।
- स्वकर्तव्यज्ञानम् अपि विद्यया एव भवति ।
- विद्या मनुष्याय विनयं ददाति ।
- विनयात् मानवः पात्रतां याति।
- पात्रत्वात् च मनुष्यः धनं प्राप्नोति ।
- विद्या मनुष्यस्य सुन्दरं रूपम् अस्ति ।
- विद्यारहितः पुरुषः साक्षात् पशुः एव भवति ।
- विद्या दानेन वर्धते संचयेन च नश्यति ।
- अतः विद्या अपूर्वं श्रेष्ठं च धनम् अस्ति ।
विद्या महत्वम् निबंध का हिन्दी अनुवाद
विद्या ही प्रधान धन है। ज्ञान से ही पुण्य और पाप का ज्ञान होता है। ज्ञान से भी अपने कर्तव्य का ज्ञान होता है। ज्ञान व्यक्ति को विनम्रता देता है। नम्रता से मनुष्य योग्य बनता है। और योग्य होने के कारण व्यक्ति को धन की प्राप्ति होती है। ज्ञान मनुष्य का सुंदर रूप है। बिना ज्ञान वाला मनुष्य प्रत्यक्ष पशु है। ज्ञान देने से बढ़ता है और संग्रह करने से नष्ट होता है। इसलिए ज्ञान एक अभूतपूर्व और श्रेष्ठ धन है।
👉 मम विद्यालय पर संस्कृत में निबंध
👉 अस्माकम् विद्यालयः पर निबंध संस्कृत में